संपूर्ण गणपती अथर्वशीर्ष | Ganesh Atharvashirsha | Atharvashirsha in Marathi

संपूर्ण गणपती अथर्वशीर्ष | Ganesh Atharvashirsha | Atharvashirsha in Marathi

Ganpati Atharvashirsha

Atharvashirsha Marathi: इथे आम्ही संपूर्ण गणपती अथर्वशीर्ष / Ganpati Atharvashirsha दिले आहे. या गणपती अथर्वशीर्ष मध्ये १. शांतीमंत्र, २. ध्यानविधी ३. फलश्रुती हे सर्व दिले आहे. तसेच हे गणपती अथर्वशीर्ष सध्या आणि सोप्या भाषेत दिले आहे. गणपती अथर्वशीर्षचे वाचन करताना १. शांतीमंत्र, २. ध्यानविधी ३.फलश्रुती याच क्रमाने वाचन करतात. 

श्री गणपती अथर्वशीर्ष | अथर्वशीर्ष मराठी | गणेश अथर्वशीर्ष | Ganpati Atharvashirsha Marathi

। शांतीमंत्र ।

ॐ भद्रं कर्णेभि शृणुयाम देवा:।
भद्रं पश्येमाक्षभिर्यजत्रा:।
स्थिरै रंगै स्तुष्टुवां सहस्तनुभि::।
व्यशेम देवहितं यदायु:।।१।।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।
स्वस्ति न: पूषा विश्ववेदा:।
स्वस्ति नस्तार्क्ष्र्यो अरिष्ट नेमि:।
स्वस्ति नो बृहस्पतिर्दधातु ।।२।।
ॐ शांति:। शांति:।। शांति:।।।

। ध्यानविधी / अथ अथर्वशीर्षारम्भ: ।

ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्ताऽसि।
त्वमेव केवलं धर्ताऽसि।
त्वमेव केवलं हर्ताऽसि।
त्वमेव सर्वं खल्विदं ब्रह्माऽसि।
त्व साक्षादात्माऽसि नित्यम ।।१।।

ऋतं वच्मि। सत्यं वच्मि ।।२।।

अव त्व मां। अव वक्तारं।
अव श्रोतारं। अव दातारं।
अव धातारं। अवानूचानमव शिष्यं।
अव पश्‍चातात्। अव पुरस्तात्।
अवोत्तरात्तात्। अव दक्षिणात्तातत्।
अवचोर्ध्वात्तात। अवाधरात्तात्।
सर्वतो मॉं पाहि-पाहि समंतात ।।३।।

त्वं वाङ्‌मयस्त्वं चिन्मय:।
त्वमानंदमसयस्त्वं ब्रह्ममय:।
त्वं सच्चिदानंदाद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्माऽसि।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।।४।।

सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभ:।
त्वं चत्वारि वाक्पदानि ।।५।।

त्वं गुणत्रयातीत: त्वमवस्थात्रयातीत:।
त्वं देहत्रयातीत:। त्वं कालत्रयातीत:।
त्वं मूलाधारस्थितोऽसि नित्यं।
त्वं शक्तित्रयात्मक:।
त्वां योगिनो ध्यायंति नित्यं।
त्वं ब्रह्मा त्वं विष्णुस्त्वं।
त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं।
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं।
ब्रह्मभूर्भुव:स्वरोम ।।६।।

गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं।
अनुस्वार: परतर:। अर्धेन्दुलसितं।
तारेण ऋद्धं। एतत्तव मनुस्वरूपं।
गकार: पूर्वरूपं। अकारो मध्यमरूपं।
अनुस्वारश्‍चान्त्यरूपं। बिन्दुरुत्तररूपं।
नाद: संधानं। स हितासंधि:
सैषा गणेश विद्या। गणकऋषि:
निचृद्गायत्रीच्छंद:। गणपतिर्देवता।
ॐ गं गणपतये नम: ।।७।।

एकदंताय विद्‌महे।
वक्रतुण्डाय धीमहि।
तन्नो दंती प्रचोदयात् ।।८।।

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम।
रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम।
रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम।
आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम।
एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।।९।।

नमो व्रातपतये। नमो गणपतये।
नम: प्रमथपतये।
नमस्तेऽस्तु लंबोदरायैकदंताय।
विघ्ननाशिने शिवसुताय।
श्रीवरदमूर्तये नमो नम: ।।१०।।

गणपती अथर्वशीर्ष फलश्रुती | Ganpati Atharvashirsha Falshruti

तदथर्वशीर्ष योऽधीते।
स: ब्रह्मभूयाय कल्पते।
स सर्वत: सुख मेधते।
स सर्वविघ्नैर्न बाध्यते।
स पत्र्चमहापापात्र्प्रमुच्यते ।।११।।

सायमधीयानो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रात्रिकृतं पापं नाशयति।
सायं प्रात: प्रयुंजानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थ काममोक्षं च विदंति ।।१२।।

इदमथर्वशीर्षम शिष्यायन देयम।
यो यदि मोहाददास्यति।
स पापीयान भवति।
सहस्त्रावर्तनात् यं यं काममधीते।
तं तमनेन साधयेत ।।१३।।

अनेन गणपतिमभिषिं‍चति।
स वाग्मी भ‍वति।
चतुर्थत्यां मनश्रन्न जपति।
स विद्यावान् भवति।
इत्यर्थर्वणवाक्यं । ब्रह्माद्यारवरणं विद्यात्।
न विभेती कदाचनेति ।।१४।।

यो दूर्वां कुरैर्यजति स वैश्रवणोपमो भवति।
यो लाजैर्यजति स यशोवान भवति।
स: मेधावान भवति।
यो मोदक सहस्त्रैण यजति।
स वांञ्छित फलम् वाप्नोति।
य: साज्य समिभ्दर्भयजति।
स सर्वं लभते स सर्वं लभते।।१५।।

अष्टो ब्राह्मणानां सम्यग्राहयित्वा सूर्यवर्चस्वी भवति।
सूर्य गृहे महानद्यां प्रतिभासंनिधौ वा जपत्वा सिद्ध मंत्रोन् भवति।
महाविघ्नात्प्रमुच्यते।
महादोषात्प्रमुच्यते।
महापापात् प्रमुच्यते।
स सर्व विद्भवति स सर्वविद्भवति।
य एवं वेद इत्युपनिषद ।।१६।।

इथे दिलेल्या गणपती अथर्वशीर्ष मध्ये जर काही बदल आवश्यक वाटत असतील आम्हला खाली कमेंट करा. वाचकांच्या सोयीसाठी आम्ही नक्कीच ते बदल आमलात आणू. तसेच Ganesh Atharvashirsha Marathi या लेखात दिलेले अथर्वशीर्ष तुमच्या मित्रांसोबत शेअर नक्की करा.

हे पण वाचा – 

नमस्कार मित्र आणि मैत्रिणींनो. हा लेख वाचण्यासाठी खूप खूप आभारी आहे. माझे नाव प्राची पाटील आहे. माहितीदर्शक ही वेबसाइट संपूर्णपणे मराठीमध्ये आपल्या सेवेमध्ये मी तयार केली आहे. या वेबसाइट वरती तुम्हाला शैक्षणिक, आर्थिक, तंत्रज्ञान यांसोबत रोजच्या जीवनात उपयोगी पडणारी मराठी माहिती आम्ही उपलब्ध करुन देत आहोत. जर तुम्हाला आमच्या वेबसाइट वरील कुठल्याही मजकुरामध्ये काही चुकीचे अथवा गैर वाटत असेत तर आमच्याशी संपर्क करा.

4 thoughts on “संपूर्ण गणपती अथर्वशीर्ष | Ganesh Atharvashirsha | Atharvashirsha in Marathi”

Leave a Comment